2020-09-14

भाद्रपदः-06-27,कर्कटः-पुष्यः🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-29🌌🌞◢◣नभस्यः-06-23🪐🌞सोमः

  • Indian civil date: 1942-06-23, Islamic: 1442-01-26 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:30*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►15:50; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — परिघः►13:47; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►14:29; तैतिलः►25:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.17° → 43.02°), बुधः (-20.92° → -21.39°), मङ्गलः (143.65° → 144.69°), गुरुः (-115.74° → -114.77°), शनैश्चरः (-123.86° → -122.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:45; अपराह्णः—15:16-16:47; सायाह्नः—18:17-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—07:42-09:13; यमघण्टः—10:44-12:15; गुलिककालः—13:45-15:16

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • चॆरुत्तुणै नायऩार् (५३) गुरुपूजै, जया-महाद्वादशी, यति-महालयम्, शेरसिंह-विद्रोहः #१७२, हरिवासरः

चॆरुत्तुणै नायऩार् (५३) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

हरिवासरः

  • →08:54

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

शेरसिंह-विद्रोहः #१७२

Event occured on 1848-09-14 (gregorian). Khalsa General Sher Singh Attariwalla rebelled against the British on this day.

Cirmcumstance - Mulraj Chopra, the khatri divAn at multAn loyal to raNajIt singh and family, rebelled against the British. The British chief Currie sent a big detachment of the khalsa under Sher Singh Attariwalla to help the Bengal army in beseiging Multan. However, Sher Singh rebelled as well on Sep 14!

Aftermath: However, Sher Singh moved away to fight separately - and join his father Chattar Singh. He was to inflict a famous shocker to the British at Chillianwala.

Details

यति-महालयम्

Observed on Kṛṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details