2020-09-16

भाद्रपदः-06-29,सिंहः-मघा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-31🌌🌞◢◣नभस्यः-06-25🪐🌞बुधः

  • Indian civil date: 1942-06-25, Islamic: 1442-01-28 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:57; अमावास्या►
  • 🌌🌛नक्षत्रम् — मघा►12:18; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सिद्धः►07:36; साध्यः►27:50*; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►09:32; शकुनिः►19:57; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.84° → -22.27°), शुक्रः (42.88° → 42.73°), मङ्गलः (145.75° → 146.82°), गुरुः (-113.80° → -112.84°), शनैश्चरः (-121.86° → -120.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—17:31; चन्द्रोदयः—05:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—12:14-13:44; यमघण्टः—07:42-09:13; गुलिककालः—10:43-12:14

  • शूलम्—उदीची दिक् (►12:38); परिहारः–क्षीरम्

उत्सवाः

  • इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै, कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, कात्यायनी-जयन्ती, पञ्च-पर्व-पूजा (अमावास्या), बोधायन (भाद्रपद) महालय अमावास्या, शस्त्रहतचतुर्दशी

बोधायन (भाद्रपद) महालय अमावास्या

इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै

Observed on Maghā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कात्यायनी-जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 18:36→18:36

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शस्त्रहतचतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥

Details