2020-09-17

भाद्रपदः-06-30,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-01🌌🌞◢◣नभस्यः-06-26🪐🌞गुरुः

  • Indian civil date: 1942-06-26, Islamic: 1442-01-29 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►16:30; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:46; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शुभः►23:47; शुक्लः►
  • २|🌛-🌞|करणम् — चतुष्पात्►06:15; नाग►16:30; किंस्तुघ्नः►26:41*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.73° → 42.58°), बुधः (-22.27° → -22.68°), शनैश्चरः (-120.87° → -119.87°), गुरुः (-112.84° → -111.88°), मङ्गलः (146.82° → 147.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—18:19; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:38; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—13:44-15:14; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:43

  • शूलम्—दक्षिणा दिक् (►14:14); परिहारः–तैलम्

उत्सवाः

  • (भाद्रपद) महालय अमावास्या (अलभ्यम्–पुष्कला), अश्वशिरो-देव-पूजा, पार्वणव्रतम् अमावास्यायाम्, बोधायन-इष्टिः, भाग्यनगर-विमुक्तिः #७२, महालय-पक्ष-समापनम्, विश्वकर्मा-जयन्ती, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना, सुजन्मप्राप्ति-व्रतम्

(भाद्रपद) महालय अमावास्या (अलभ्यम्–पुष्कला)

Details

अश्वशिरो-देव-पूजा

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

बोधायन-इष्टिः

भाग्यनगर-विमुक्तिः #७२

Event occured on 1948-09-17 (gregorian). Operation Polo ends. The last Nizam and his armies from hell, the Razakars surrender to the Indian troops after 3 days of hostilities. Hyderabad is liberated and enters the Indian Union.

Details

महालय-पक्ष-समापनम्

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

सुजन्मप्राप्ति-व्रतम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

विश्वकर्मा-जयन्ती

Observed on day 1 of Kanyā (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details