2020-09-20

आश्वयुजः-(अधिकः)-6.5-04,तुला-स्वाती🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-04🌌🌞◢◣नभस्यः-06-29🪐🌞भानुः

  • Indian civil date: 1942-06-29, Islamic: 1442-02-02 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►26:27*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — स्वाती►22:49; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — इन्द्रः►11:33; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:00; विष्टिः►26:27*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-109.96° → -109.01°), शुक्रः (42.28° → 42.12°), मङ्गलः (150.13° → 151.26°), बुधः (-23.43° → -23.78°), शनैश्चरः (-117.88° → -116.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:13🌇
  • 🌛चन्द्रोदयः—08:46; चन्द्रास्तमयः—20:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—16:43-18:13; यमघण्टः—12:12-13:43; गुलिककालः—15:13-16:43

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • वैधृति-श्राद्धम्

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details