2020-09-25

आश्वयुजः-(अधिकः)-6.5-09,धनुः-पूर्वाषाढा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-09🌌🌞◢◣इषः-07-03🪐🌞शुक्रः

  • Indian civil date: 1942-07-03, Islamic: 1442-02-07 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:43; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:28; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शोभनः►20:32; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►06:48; कौलवः►18:43; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.90° → -25.11°), मङ्गलः (155.92° → 157.12°), गुरुः (-105.22° → -104.28°), शुक्रः (41.47° → 41.31°), शनैश्चरः (-112.94° → -111.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रोदयः—13:41; चन्द्रास्तमयः—01:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:40; अपराह्णः—15:10-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—10:41-12:11; यमघण्टः—15:10-16:40; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्