2020-09-28

आश्वयुजः-(अधिकः)-6.5-12,मकरः-श्रविष्ठा🌛🌌◢◣कन्या-हस्तः-06-12🌌🌞◢◣इषः-07-06🪐🌞सोमः

  • Indian civil date: 1942-07-06, Islamic: 1442-02-10 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►20:59; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:35; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — धृतिः►19:09; शूलः►
  • २|🌛-🌞|करणम् — बवः►08:20; बालवः►20:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.98° → -109.00°), गुरुः (-102.41° → -101.48°), बुधः (-25.44° → -25.56°), मङ्गलः (159.54° → 160.77°), शुक्रः (40.97° → 40.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:59; चन्द्रास्तमयः—03:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:08-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—07:41-09:11; यमघण्टः—10:40-12:10; गुलिककालः—13:39-15:09

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • हरिवासरः

हरिवासरः

  • →02:02

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details