2020-09-29

आश्वयुजः-(अधिकः)-6.5-13,कुम्भः-शतभिषक्🌛🌌◢◣कन्या-हस्तः-06-13🌌🌞◢◣इषः-07-07🪐🌞मङ्गलः

  • Indian civil date: 1942-07-07, Islamic: 1442-02-11 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►22:33; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:45*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शूलः►19:19; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►09:43; तैतिलः►22:33; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (160.77° → 162.01°), शनैश्चरः (-109.00° → -108.02°), गुरुः (-101.48° → -100.55°), शुक्रः (40.79° → 40.62°), बुधः (-25.56° → -25.64°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:07🌇
  • 🌛चन्द्रोदयः—16:38; चन्द्रास्तमयः—04:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:39; अपराह्णः—15:08-16:37; सायाह्नः—18:07-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—15:08-16:37; यमघण्टः—09:11-10:40; गुलिककालः—12:09-13:39

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै, प्रदोष-व्रतम्

नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 18:07→18:55

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details