2020-09-30

आश्वयुजः-(अधिकः)-6.5-14,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कन्या-हस्तः-06-14🌌🌞◢◣इषः-07-08🪐🌞बुधः

  • Indian civil date: 1942-07-08, Islamic: 1442-02-12 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►24:26*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►27:12*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — गण्डः►19:43; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►11:27; वणिजः►24:26*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-108.02° → -107.04°), मङ्गलः (162.01° → 163.26°), शुक्रः (40.62° → 40.44°), गुरुः (-100.55° → -99.62°), बुधः (-25.64° → -25.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—17:16; चन्द्रास्तमयः—05:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:22

  • राहुकालः—12:09-13:38; यमघण्टः—07:41-09:10; गुलिककालः—10:40-12:09

  • शूलम्—उदीची दिक् (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • नटराजर् महाभिषेकम्

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kanyā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details