2020-10-04

आश्वयुजः-(अधिकः)-6.5-17,मेषः-अश्विनी🌛🌌◢◣कन्या-हस्तः-06-18🌌🌞◢◣इषः-07-12🪐🌞भानुः

  • Indian civil date: 1942-07-12, Islamic: 1442-02-16 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►07:28; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►11:49; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — हर्षणः►23:00; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►07:28; वणिजः►20:45; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-104.10° → -103.13°), मङ्गलः (167.06° → 168.35°), बुधः (-25.52° → -25.37°), शुक्रः (39.90° → 39.71°), गुरुः (-96.86° → -95.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—07:52; चन्द्रोदयः—19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—16:34-18:03; यमघण्टः—12:08-13:37; गुलिककालः—15:06-16:34

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • रुद्र-पशुपति नायऩार् (१६) गुरुपूजै, शिवराजस्य तान्त्रिकाभिषेकः #३४६

रुद्र-पशुपति नायऩार् (१६) गुरुपूजै

Observed on Aśvinī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

शिवराजस्य तान्त्रिकाभिषेकः #३४६

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning. On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details