2020-10-07

आश्वयुजः-(अधिकः)-6.5-20,वृषभः-रोहिणी🌛🌌◢◣कन्या-हस्तः-06-21🌌🌞◢◣इषः-07-15🪐🌞बुधः

  • Indian civil date: 1942-07-15, Islamic: 1442-02-19 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►14:47; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:33; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — व्यतीपातः►25:25*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►14:47; गरः►27:46*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.34° → 39.15°), गुरुः (-94.11° → -93.20°), शनैश्चरः (-101.18° → -100.20°), मङ्गलः (170.93° → 172.23°), बुधः (-24.87° → -24.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—10:19; चन्द्रोदयः—21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:33; सायाह्नः—18:01-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—12:07-13:35; यमघण्टः—07:41-09:10; गुलिककालः—10:38-12:07

  • शूलम्—उदीची दिक् (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै, महाव्यतीपात-श्राद्धम्

महाव्यतीपात-श्राद्धम्

तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै

Observed on Rohiṇī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details