2020-10-08

आश्वयुजः-(अधिकः)-6.5-21,वृषभः-मृगशीर्षम्🌛🌌◢◣कन्या-हस्तः-06-22🌌🌞◢◣इषः-07-16🪐🌞गुरुः

  • Indian civil date: 1942-07-16, Islamic: 1442-02-20 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:37; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►22:47; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वरीयान्►25:37*; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►16:37; विष्टिः►29:18*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.52° → -24.10°), शनैश्चरः (-100.20° → -99.23°), गुरुः (-93.20° → -92.29°), मङ्गलः (172.23° → 173.53°), शुक्रः (39.15° → 38.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—11:10; चन्द्रोदयः—22:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:26-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—13:35-15:04; यमघण्टः—06:12-07:41; गुलिककालः—09:09-10:38

  • शूलम्—दक्षिणा दिक् (►14:05); परिहारः–तैलम्