2020-10-10

आश्वयुजः-(अधिकः)-6.5-23,मिथुनम्-पुनर्वसुः🌛🌌◢◣कन्या-हस्तः-06-24🌌🌞◢◣इषः-07-18🪐🌞शनिः

  • Indian civil date: 1942-07-18, Islamic: 1442-02-22 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:17; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:15*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►13:03; चित्रा►

  • 🌛+🌞योगः — शिवः►24:23*; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►18:17; तैतिलः►30:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (174.83° → 176.14°), शनैश्चरः (-98.26° → -97.29°), गुरुः (-91.39° → -90.48°), शुक्रः (38.77° → 38.57°), बुधः (-23.58° → -22.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—12:53; चन्द्रोदयः—00:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—18:00-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—09:09-10:38; यमघण्टः—13:34-15:03; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • नओखल्यां हिन्दुक-निघातस्यारम्भः #७४, पुरट्टाचि-चऩिक्किऴमै

नओखल्यां हिन्दुक-निघातस्यारम्भः #७४

Event occured on 1946-10-10 (gregorian). Naokhali massacre of hindus by muslims started

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details