2020-10-12

आश्वयुजः-(अधिकः)-6.5-25,कर्कटः-आश्रेषा🌛🌌◢◣कन्या-चित्रा-06-26🌌🌞◢◣इषः-07-20🪐🌞सोमः

  • Indian civil date: 1942-07-20, Islamic: 1442-02-24 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:39; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►24:27*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — साध्यः►20:32; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►27:43*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.38° → 38.18°), शनैश्चरः (-96.32° → -95.35°), बुधः (-22.28° → -21.47°), गुरुः (-89.58° → -88.68°), मङ्गलः (177.45° → 178.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—14:31; चन्द्रोदयः—02:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:06; गुलिककालः—13:34-15:02

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि