2020-10-13

आश्वयुजः-(अधिकः)-6.5-26,सिंहः-मघा🌛🌌◢◣कन्या-चित्रा-06-27🌌🌞◢◣इषः-07-21🪐🌞मङ्गलः

  • Indian civil date: 1942-07-21, Islamic: 1442-02-25 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः-(अधिकः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:36; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►22:52; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शुभः►17:37; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►14:36; कौलवः►25:18*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (178.76° → -179.93°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-95.35° → -94.39°), बुधः (-21.47° → -20.54°), गुरुः (-88.68° → -87.79°), शुक्रः (38.18° → 37.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—15:19; चन्द्रोदयः—03:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—15:02-16:30; यमघण्टः—09:09-10:37; गुलिककालः—12:05-13:33

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४३, शिवराज-मुगल-सन्धि-नवीकरणम् #३५०, शिवराजो सूरत-नगरं लुण्ठति #३५०, सर्व-परमा-एकादशी, हरिवासरः

चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४३

Event occured on 1677-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning. He had arrived near Fort St George in May on his karNATaka campaign. shivAjI worships kAlikAmbA in modern Chennai on this day. https://twitter.com/iParamanand/status/915268209510563840

Details

हरिवासरः

  • →19:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

सर्व-परमा-एकादशी

The Krishna-paksha Ekadashi of adhika month is known as paramā-ekādaśī.

Details

शिवराज-मुगल-सन्धि-नवीकरणम् #३५०

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning. After the escape from Agra, shivAjI’s envoys were released on April 3rd and sent back to shivAjI. shivAjI also wrote to awrangzeb and asked for “pardon”, restitution of deshmukhI rights to land surrendered in the purandara treaty, and restoration of sambhAjI’s jAgir and mansabdArI. All this was granted on this day, plus shivAjI was given the title “rAjA” in March 1668 (something awrangzeb had refused when recommended by jayasiMha 2 years earlier). War on Adil shAh continued till he too ceded solapur fort in July 68.

Details

शिवराजो सूरत-नगरं लुण्ठति #३५०

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details