2020-10-17

आश्वयुजः-07-01,तुला-चित्रा🌛🌌◢◣तुला-चित्रा-07-01🌌🌞◢◣इषः-07-25🪐🌞शनिः

  • Indian civil date: 1942-07-25, Islamic: 1442-02-29 Ṣafar
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:08; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►11:49; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — विष्कम्भः►21:20; प्रीतिः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►11:04; बवः►21:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.38° → 37.18°), गुरुः (-85.11° → -84.22°), बुधः (-16.98° → -15.51°), शनैश्चरः (-91.49° → -90.53°), मङ्गलः (-176.01° → -174.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:56🌇
  • 🌛चन्द्रोदयः—06:27; चन्द्रास्तमयः—18:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—09:09-10:37; यमघण्टः—13:32-15:00; गुलिककालः—06:13-07:41

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, आकाशदीप-आरम्भः, गृहदेवी-पूजा, तुला-कावेरी-स्नान-आरम्भः, तुला-सङ्क्रमण-पुण्यकालः, दर्शेष्टिः, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, शरन्नवरात्र-आरम्भः, स्तनवृद्धि-गौरी-व्रतम्, स्थालीपाकः

आकाशदीप-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer Akasha Dipam for this entire month, in the evening, on a high place (pillar?). Light lamps using gingelly oil with eight wicks.

तुलायां तिलतैलेन सायङ्काले समागते।
आकाशदीपं यो दद्यान्मासमेकं हरिं प्रति।
महतीं श्रियमाप्नोति रूप-सौभाग्य-सम्पदम्॥
दामोदराय नभसि तुलायां लोलया सह।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे॥

Details

अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Grandson must seek blessings of his maternal grandparents, and bestow gifts.

Details

गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्तनवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

तुला-कावेरी-स्नान-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform snānam in Kaveri during this month.

षट्षष्टिकोटितीर्थानि द्विसप्तभुवनेषु च।
केशवस्याऽऽज्ञया यान्ति तुलामासे मरुद्वृधम्॥

Details

तुला-सङ्क्रमण-पुण्यकालः

  • 02:34→10:34

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्"
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details