2020-10-20

आश्वयुजः-07-04,वृश्चिकः-ज्येष्ठा🌛🌌◢◣तुला-चित्रा-07-04🌌🌞◢◣इषः-07-28🪐🌞मङ्गलः

  • Indian civil date: 1942-07-28, Islamic: 1442-03-03 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►11:19; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►26:09*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सौभाग्यः►09:43; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►11:19; बवः►22:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.14° → -10.25°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-82.45° → -81.56°), शुक्रः (36.78° → 36.57°), शनैश्चरः (-88.61° → -87.65°), मङ्गलः (-172.12° → -170.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रोदयः—09:37; चन्द्रास्तमयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—14:59-16:26; यमघण्टः—09:09-10:36; गुलिककालः—12:04-13:31

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • देवता-सुवासिनी-पूजा, ललिता-पञ्चमी, सुखा-अङ्गारक-चतुर्थी

देवता-सुवासिनी-पूजा

Observed on Śukla-Caturthī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

ललिता-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

Details