2020-10-21

आश्वयुजः-07-05,धनुः-मूला🌛🌌◢◣तुला-चित्रा-07-05🌌🌞◢◣इषः-07-29🪐🌞बुधः

  • Indian civil date: 1942-07-29, Islamic: 1442-03-04 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:08; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►25:10*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शोभनः►06:44; अतिगण्डः►28:19*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:08; कौलवः►20:18; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.25° → -8.24°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.57° → 36.36°), मङ्गलः (-170.84° → -169.56°), गुरुः (-81.56° → -80.68°), शनैश्चरः (-87.65° → -86.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—22:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—12:04-13:31; यमघण्टः—07:41-09:09; गुलिककालः—10:36-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • उपाङ्ग-ललिता-व्रतम्, ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै, शान्ति-पञ्चमी-व्रतम्, षष्ठी-व्रतम्, सरस्वती-आवाहनम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै

Observed on Mūlā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

सरस्वती-आवाहनम्

Observed on Mūlā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Being mūlā nakshatra, it is another ideal day to begin Saraswati Puja. If not, at least perform on Navami. During the Saraswati Puja days, those desirous of obtaining knowledge must not teach, learn or write anything!

अथवा मूलनक्षत्रे समारभ्य प्रपूजयेत्।
तत्राप्यशक्तो विप्रेन्द्रो नवम्यां तु प्रपूजयेत्॥
नाऽध्यापयेन्न च लिखेन्नाऽधीयीत कदाचन।
पुस्तके स्थापिते देवीं विद्याकामो द्विजोत्तमः॥

Details

उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do pūjā of Lalita Devi.

Details

शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details