2020-10-27

आश्वयुजः-07-11,कुम्भः-शतभिषक्🌛🌌◢◣तुला-स्वाती-07-11🌌🌞◢◣ऊर्जः-08-05🪐🌞मङ्गलः

  • Indian civil date: 1942-08-05, Islamic: 1442-03-10 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►10:46; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►06:33; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — ध्रुवः►25:02*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►10:46; बवः►23:48; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.84° → 5.02°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-163.31° → -162.08°), शुक्रः (35.32° → 35.10°), गुरुः (-76.31° → -75.45°), शनैश्चरः (-81.91° → -80.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—15:16; चन्द्रास्तमयः—03:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:57-16:24; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • कृष्णदेवराय-मरणम् #४९१, शिवराजो दिण्डोर्यां जयति #३५०, सर्व-पापाङ्कुशा-एकादशी, हरिवासरः

हरिवासरः

  • →17:17

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कृष्णदेवराय-मरणम् #४९१

Event occured on 1529-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning. Great emperor kRShNadevarAya died. An inscription in Honehalli near Tumkur records this. There was a lunar eclipse on the day. कार्त्तिक-पूर्णिमा.

Details

सर्व-पापाङ्कुशा-एकादशी

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ekādaśī.

Details

शिवराजो दिण्डोर्यां जयति #३५०

Event occured on 1670-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was fought the fierce battle of Vani-Dindori where Shivaji led the Marathas to a great victory against the Mughals. shivAjI was returning from the sack of sUrat and daud khAn was sent to cut him off. Date here is as per Jedhe shAkhAvalI.

Details