2020-10-30

आश्वयुजः-07-14,मीनः-रेवती🌛🌌◢◣तुला-स्वाती-07-14🌌🌞◢◣ऊर्जः-08-08🪐🌞शुक्रः

  • Indian civil date: 1942-08-08, Islamic: 1442-03-13 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►17:46; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — रेवती►14:54; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — वज्रम्►27:26*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:46; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.05° → 10.84°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-79.06° → -78.11°), शुक्रः (34.68° → 34.46°), मङ्गलः (-159.67° → -158.48°), गुरुः (-73.72° → -72.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—17:07; चन्द्रास्तमयः—05:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:56-16:23; गुलिककालः—07:43-09:09

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • को-जागर्ति-व्रतम्, पञ्च-पर्व-पूजा (पूर्णिमा), बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #२९, भृगुरेवती-पुण्यकालः, महा-अन्नाभिषेकः

बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #२९

Event occured on 1991-10-30 (gregorian). mulAyam singh yAdav’s police murdered >hunderd of kara-sevaka-s in ayodhyA after an unanticipated number surrounded bAbrI masjid despite government efforts.

Details

भृगुरेवती-पुण्यकालः

  • →14:54

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

को-जागर्ति-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha). Have to play Aksha kreeda only on this day and Ko-jagarti-Vratam (Lakshmi will ask “who are awake”). Vaalakhilya Rushi mentioned Ko-jagarti Vratam

निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः॥

Details

  • References
    • Dharma Sindhu 142
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

महा-अन्नाभिषेकः

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details