2020-11-01

आश्वयुजः-07-16,मेषः-अपभरणी🌛🌌◢◣तुला-स्वाती-07-16🌌🌞◢◣ऊर्जः-08-10🪐🌞भानुः

  • Indian civil date: 1942-08-10, Islamic: 1442-03-15 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:50; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►20:54; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — व्यतीपातः►29:12*; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►09:35; कौलवः►22:50; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (12.45° → 13.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.25° → 34.03°), गुरुः (-71.99° → -71.13°), मङ्गलः (-157.31° → -156.14°), शनैश्चरः (-77.16° → -76.22°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—06:36; चन्द्रोदयः—18:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:22-17:49; यमघण्टः—12:03-13:29; गुलिककालः—14:56-16:22

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • जयावाप्ति-व्रतम्, निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, लस्वरि-युद्धम् #२१७, व्यतीपात-श्राद्धम्, सप्तम-अपरपक्ष-आरम्भः, स्थालीपाकः

जयावाप्ति-व्रतम्

Observed on Kṛṣṇa-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

लस्वरि-युद्धम् #२१७

Event occured on 1803-11-01 (gregorian). British under General Lake defeated the marATha shiNDe army under ambAjI ingale after a fierce battle. The shiNDe army was sadly not joined by other powers, even marATha ones.

In the days leading up to the battle, Europeans employed by daulatrAv shiNDe to train and lead his army with new tactics treacherously defected to the British- especially the Frenchman Dudrenec and British officers like Smith and Larpent. The brave but less experienced / capable AmbajI had to fill in. Still, the marATha-s were advancing to Delhi before General Lake rushed and caught up.

Details

निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै

Observed on Apabharaṇī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

सप्तम-अपरपक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details