2020-11-07

आश्वयुजः-07-21,कर्कटः-पुनर्वसुः🌛🌌◢◣तुला-विशाखा-07-22🌌🌞◢◣ऊर्जः-08-16🪐🌞शनिः

  • Indian civil date: 1942-08-16, Islamic: 1442-03-21 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:23; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►08:02; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शुभः►29:14*; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:23; विष्टिः►19:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-66.86° → -66.01°), मङ्गलः (-150.50° → -149.40°), शनैश्चरः (-71.50° → -70.55°), बुधः (18.21° → 18.58°), शुक्रः (32.94° → 32.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—23:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:11-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:18-07:45

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि