2020-11-10

आश्वयुजः-07-25,सिंहः-मघा🌛🌌◢◣तुला-विशाखा-07-25🌌🌞◢◣ऊर्जः-08-19🪐🌞मङ्गलः

  • Indian civil date: 1942-08-19, Islamic: 1442-03-24 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:23*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मघा►07:53; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — इन्द्रः►22:39; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►16:30; विष्टिः►27:23*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.27° → 32.05°), मङ्गलः (-147.26° → -146.21°), गुरुः (-64.32° → -63.47°), शनैश्चरः (-68.67° → -67.73°), बुधः (18.94° → 18.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—13:56; चन्द्रोदयः—02:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:21; यमघण्टः—09:11-10:37; गुलिककालः—12:03-13:29

  • शूलम्—उदीची दिक् (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • चत्ति नायऩार् (४४) गुरुपूजै

चत्ति नायऩार् (४४) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details