2020-11-11

आश्वयुजः-07-26,सिंहः-पूर्वफल्गुनी🌛🌌◢◣तुला-विशाखा-07-26🌌🌞◢◣ऊर्जः-08-20🪐🌞बुधः

  • Indian civil date: 1942-08-20, Islamic: 1442-03-25 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:41*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►06:26; उत्तरफल्गुनी►28:23*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — वैधृतिः►19:22; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►14:06; बालवः►24:41*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-146.21° → -145.17°), गुरुः (-63.47° → -62.63°), शनैश्चरः (-67.73° → -66.80°), शुक्रः (32.05° → 31.83°), बुधः (18.96° → 18.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—14:41; चन्द्रोदयः—03:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—12:03-13:29; यमघण्टः—07:46-09:12; गुलिककालः—10:37-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती, सर्व-रमा-एकादशी

सर्व-रमा-एकादशी

The Krishna-paksha Ekadashi of āśvayuja month is known as ramā-ekādaśī.

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details