2020-11-14

आश्वयुजः-07-29,तुला-स्वाती🌛🌌◢◣तुला-विशाखा-07-29🌌🌞◢◣ऊर्जः-08-23🪐🌞शनिः

  • Indian civil date: 1942-08-23, Islamic: 1442-03-28 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:18; अमावास्या►
  • 🌌🌛नक्षत्रम् — स्वाती►20:07; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — आयुष्मान्►07:26; सौभाग्यः►27:11*; शोभनः►
  • २|🌛-🌞|करणम् — शकुनिः►14:18; चतुष्पात्►24:27*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-60.95° → -60.11°), मङ्गलः (-143.13° → -142.13°), शुक्रः (31.38° → 31.16°), बुधः (18.51° → 18.24°), शनैश्चरः (-64.92° → -63.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—17:07; चन्द्रोदयः—06:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—09:12-10:38; यमघण्टः—13:29-14:55; गुलिककालः—06:21-07:47

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • दीपावली/लक्ष्मी-कुबेर-पूजा, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, नरक-चतुर्दशी, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, प्रेत-चतुर्दशी, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती, सर्व-आश्वयुज-अमावास्या (अलभ्यम्–स्वाती)

दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details

दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṃ yamabhīṣmayoḥ

Details

नरक-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). *ShriKrishna killed Muraasura and Narakaasura on this day.

  • Must perform Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana). If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Upaamaarga-vruksham (small one) and put in the water. (DO NOT PLUCK WITH HAND). Do dhyaanam of Seeta.
  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraagjyotishaPuram.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रेत-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Deepa Danam for Yamadharmaraja in evening

Details

सर्व-आश्वयुज-अमावास्या (अलभ्यम्–स्वाती)

शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details