2020-11-17

कार्त्तिकः-08-03,वृश्चिकः-ज्येष्ठा🌛🌌◢◣वृश्चिकः-विशाखा-08-02🌌🌞◢◣ऊर्जः-08-26🪐🌞मङ्गलः

  • Indian civil date: 1942-08-26, Islamic: 1442-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:17*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:19; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सुकर्म►15:31; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:33; गरः►25:17*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.54° → 17.14°), शनैश्चरः (-62.11° → -61.18°), मङ्गलः (-140.16° → -139.20°), शुक्रः (30.71° → 30.49°), गुरुः (-58.43° → -57.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—08:19; चन्द्रास्तमयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—14:55-16:20; यमघण्टः—09:13-10:39; गुलिककालः—12:04-13:30

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • मुडवऩ् मुऴुक्कु

मुडवऩ् मुऴुक्कु

Nadha Sharma (ta:muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details