2020-11-24

कार्त्तिकः-08-10,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृश्चिकः-अनूराधा-08-09🌌🌞◢◣सहः-09-03🪐🌞मङ्गलः

  • Indian civil date: 1942-09-03, Islamic: 1442-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►26:42*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►15:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:34; गरः►26:42*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-55.60° → -54.67°), बुधः (14.27° → 13.75°), गुरुः (-52.62° → -51.79°), मङ्गलः (-133.69° → -132.81°), शुक्रः (29.13° → 28.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—13:53; चन्द्रास्तमयः—02:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—14:56-16:21; यमघण्टः—09:16-10:41; गुलिककालः—12:06-13:31

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • कंस-वधः, रघुनाथमन्दिराक्रमणम् २००२११ #१८

कंस-वधः

Observed on Śukla-Daśamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Lord Krishna killed Kamsa on this day; most popularly celebrated in Mathura and Uttar Pradesh.

Details

रघुनाथमन्दिराक्रमणम् २००२११ #१८

Event occured on 2002-11-24 (gregorian). Two suicide bombers attacked the rAma temple in Jammu (dating to 1860), just a few months after the March attack. They killed fourteen devotees and injured 45 others. CRPF men Yatindra Nath Rai, Assistant Commandant, Dev Singh, Head Constable, E.G. Rao, Head Constable, T.A.Singh, Constable, and Late K.K. Pandey showed great gallantry.

Details