2020-11-26

कार्त्तिकः-08-12,मीनः-रेवती🌛🌌◢◣वृश्चिकः-अनूराधा-08-11🌌🌞◢◣सहः-09-05🪐🌞गुरुः

  • Indian civil date: 1942-09-05, Islamic: 1442-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►21:17; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सिद्धिः►07:29; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►18:28; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (13.22° → 12.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-131.94° → -131.09°), गुरुः (-50.97° → -50.15°), शुक्रः (28.67° → 28.45°), शनैश्चरः (-53.74° → -52.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—15:06; चन्द्रास्तमयः—03:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:51-01:23

  • राहुकालः—13:31-14:56; यमघण्टः—06:27-07:52; गुलिककालः—09:17-10:42

  • शूलम्—दक्षिणा दिक् (►14:00); परिहारः–तैलम्

उत्सवाः

  • ओम्ब्ल-तुकाराम-वीरगतिः #१२, कैशिक-एकादशी, गुरुवायुपुर-एकादशी, गोपद्म-व्रत-समापनम्, तुलसी-विवाहः, द्विदल-व्रत-समापनम्, प्रबोधोत्सवः, बृन्दावन-द्वादशी, मन्वादिः-(स्वारोचिषः-[२]), याज्ञवल्क्य-जयन्ती, वैष्णव-उत्थान-एकादशी, व्यञ्जुली-महाद्वादशी, व्यतीपात-श्राद्धम्, हरिवासरः

बृन्दावन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

द्विदल-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

अनिरुद्ध नमस्तुभ्यं द्विदलाख्यव्रतेन च।
मत्कृतेनाश्विने मासे प्रीत्यर्थं फलदो भव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

गोपद्म-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गुरुवायुपुर-एकादशी

The Shukla-paksha Ekadashi of vṛśchikamāsa is known as guruvāyupura-ekādaśī.

Details

हरिवासरः

  • →11:49

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कैशिक-एकादशी

The Shukla-paksha Ekadashi of vṛśchikamāsa is also celebrated as kaiśika-ekādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of ta:nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of ta:nampāḍuvān’s nāmasaṅkīrtanam, respectively!

Details

मन्वादिः-(स्वारोचिषः-[२])

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

ओम्ब्ल-तुकाराम-वीरगतिः #१२

Event occured on 2008-11-26 (gregorian). tukArAm Omble dies stopping jihAdi terrorist Ajmal Kasab in Mumbai Omble joined the police as a constable in 1991 after retiring from the Indian Army’s Signal Corps as a naik. He was an ASI with the Mumbai Police. On 26/11 he and his team were guarding one of the checkposts when they were approached by two terrorists in a hijacked car. After an initial shootout, one of the terrorists died inside the car, while the other, Ajmal Kasab got out of the car and lay down to pretend surrender. As unarmed Omble approached him, Kasab got up and tried to open fire. Omble stood in front of him and held on to the barrel of Kasab’s rifle, thus preventing the bullets from hitting anyone else but him. The rest of the team managed to overpower and apprehend Kasab. Omble had taken over 40 bullets from an Ak-47 at point blank range and did not survive.

Details

प्रबोधोत्सवः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तुलसी-विवाहः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

वैष्णव-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ekādaśī.

Details

व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

याज्ञवल्क्य-जयन्ती

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataram of yājñavalkya maharṣi happened on kārttika shukla dwādaśī in ṣatabhiṣak nakṣatram/dhanurlagnam.

वन्देऽहं मङ्गळात्मानं भास्वन्तं वेदविग्रहम्।
याज्ञवल्क्यं मुनिश्रेष्ठं जीष्णुं हरिहरप्रभम्॥
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम्।
आनन्दनिलयं वन्दे योगानन्दमुनीश्वरम्॥

Details