2020-11-27

कार्त्तिकः-08-12,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-12🌌🌞◢◣सहः-09-06🪐🌞शुक्रः

  • Indian civil date: 1942-09-06, Islamic: 1442-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►07:46; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:20*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — व्यतीपातः►08:23; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:46; कौलवः►21:05; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.68° → 12.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.45° → 28.22°), मङ्गलः (-131.09° → -130.24°), गुरुः (-50.15° → -49.32°), शनैश्चरः (-52.82° → -51.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—15:44; चन्द्रास्तमयः—04:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:28-10:14; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—10:42-12:07; यमघण्टः—14:57-16:21; गुलिककालः—07:52-09:17

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • कैशिक-द्वादशी, गोवायां बन्धीनाम् प्रेतीकरणम् #२८९, प्रदोष-व्रतम्

गोवायां बन्धीनाम् प्रेतीकरणम् #२८९

Event occured on 1731-11-27 (gregorian). Julian date was converted to Gregorian in this reckoning. 1731, Nov 16: The King gave the final order that, ‘I permit you to Baptise the women and children. Go ahead.’ chimAjI appa would soon put an end to this.

Background:

1731, Mar 20: Portuguese Viceroy informed the King of Portugal: ‘During our war with Marathas, we captured many women & children & we’re going to Baptise them.’

1715: An order was passed:- ‘Hindus shall be compelled to listen Christian doctrine.’ This law led to mass exodus of Hindus from the city of Goa.

Details

कैशिक-द्वादशी

Read kaiśika purāṇam on this day. Special celebrations in Thirukurungudi Divya Desham Temple.

Details

प्रदोष-व्रतम्

  • 17:46→18:37

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details