2020-11-30

कार्त्तिकः-08-15,वृषभः-रोहिणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-15🌌🌞◢◣सहः-09-09🪐🌞सोमः

  • Indian civil date: 1942-09-09, Islamic: 1442-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►14:59; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शिवः►10:40; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►14:59; बालवः►27:58*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.06° → 10.51°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-50.04° → -49.12°), शुक्रः (27.76° → 27.53°), मङ्गलः (-128.59° → -127.77°), गुरुः (-47.68° → -46.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—17:52; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—07:54-09:18; यमघण्टः—10:43-12:08; गुलिककालः—13:33-14:57

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-पूर्णिमा-स्नानम्, कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, कृत्तिका-सोमवासरः, चातुर्मास्यव्रत-समापनम्, नवम-अपरपक्ष-आरम्भः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, भीष्म-पञ्चक-व्रत-समापनम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

भीष्म-पञ्चक-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details

चातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details

  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals

कार्त्तिक-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇôdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

नवम-अपरपक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details