2020-12-01

कार्त्तिकः-08-16,वृषभः-रोहिणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-16🌌🌞◢◣सहः-09-10🪐🌞मङ्गलः

  • Indian civil date: 1942-09-10, Islamic: 1442-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►16:52; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►08:28; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सिद्धः►11:03; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►16:52; तैतिलः►29:40*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.51° → 9.97°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-46.87° → -46.05°), शनैश्चरः (-49.12° → -48.20°), शुक्रः (27.53° → 27.30°), मङ्गलः (-127.77° → -126.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:08🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—07:02; चन्द्रोदयः—18:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:19-10:44; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—14:58-16:22; यमघण्टः—09:19-10:44; गुलिककालः—12:08-13:33

  • शूलम्—उदीची दिक् (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७०, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, भद्रा-आदि-पुष्कर-समापनम्, स्थालीपाकः

भद्रा-आदि-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to makara rāśī, puṣkararāja resides in bhadrā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७०

Observed on Kṛṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4952 (Kali era).
Devoted to Lord Chandramauli, preceptor Śrī Chandraśekhara too remaining in the Pīṭha for thirtyseven years reached his eternal abode on the first day of Kṛṣṇapakṣa in the month of Kārthika of the year Sādhāraṇa. The name of this preceptor before initiation was Veñkatasubrahmaṇya Dīkṣita. He was a descendant of the family of Govinda Dīkṣita, wellknown as “Ayyan” who carried out many righteous acts of “pūrta” and adorned the ministerial post in the assembly of King Sevappa Nāyaka of the Nāyaka dynasty ruling Thanjavur. This preceptor was well-versed in Mantra Śāstra. Only during the period of this preceptor, the renovation or reinstallation of the pair of ear-rings (taṭaṅka yugala) symbolic of Sricakra, of Goddess Akhilāṇdeśvarī of Jambukeśvara, renovation of Sricakra in theKāmākṣī temple at Kāñci were carried out. During his visit ot Tanjavur, the preceptor was reverentially coronated with gold or offered Kanakābhiṣeka by the monarch who was ruling Tanjavur. Śalivahana era 1773.

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१४॥
श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलिस्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्षस्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥१५॥
—पुण्यश्लोकमञ्जरी

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details