2020-12-02

कार्त्तिकः-08-17,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृश्चिकः-अनूराधा-08-17🌌🌞◢◣सहः-09-11🪐🌞बुधः

  • Indian civil date: 1942-09-11, Islamic: 1442-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:22; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:35; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►18:05; ज्येष्ठा►

  • 🌛+🌞योगः — साध्यः►11:09; शुभः►
  • २|🌛-🌞|करणम् — गरः►18:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.97° → 9.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.30° → 27.07°), मङ्गलः (-126.97° → -126.18°), गुरुः (-46.05° → -45.23°), शनैश्चरः (-48.20° → -47.28°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:09🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—07:54; चन्द्रोदयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:19-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—12:09-13:33; यमघण्टः—07:55-09:19; गुलिककालः—10:44-12:09

  • शूलम्—उदीची दिक् (►12:31); परिहारः–क्षीरम्