2020-12-04

कार्त्तिकः-08-19,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-19🌌🌞◢◣सहः-09-13🪐🌞शुक्रः

  • Indian civil date: 1942-09-13, Islamic: 1442-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►20:04; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — शुक्लः►10:24; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►07:49; बालवः►20:04; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.87° → 8.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-46.36° → -45.43°), गुरुः (-44.42° → -43.60°), शुक्रः (26.84° → 26.61°), मङ्गलः (-125.39° → -124.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—09:35; चन्द्रोदयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—10:45-12:09; यमघण्टः—14:59-16:23; गुलिककालः—07:56-09:20

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • ऎस्टिव-द्वीप-ग्रहणम् #३३७

ऎस्टिव-द्वीप-ग्रहणम् #३३७

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning. On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details