2020-12-07

कार्त्तिकः-08-22,सिंहः-मघा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-22🌌🌞◢◣सहः-09-16🪐🌞सोमः

  • Indian civil date: 1942-09-16, Islamic: 1442-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►18:47; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मघा►14:30; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — विष्कम्भः►28:13*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►07:20; बवः►18:47; बालवः►30:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.23° → 6.68°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-41.98° → -41.17°), मङ्गलः (-123.09° → -122.34°), शनैश्चरः (-43.60° → -42.68°), शुक्रः (26.15° → 25.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—11:53; चन्द्रोदयः—00:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—07:57-09:22; यमघण्टः—10:46-12:11; गुलिककालः—13:35-15:00

  • शूलम्—प्राची दिक् (►09:33); परिहारः–दधि

उत्सवाः

  • कृत्तिका-सोमवासरः, पञ्च-पर्व-पूजा (अष्टमी)

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details