2020-12-16

मार्गशीर्षः-09-02,धनुः-पूर्वाषाढा🌛🌌◢◣धनुः-मूला-09-01🌌🌞◢◣सहः-09-25🪐🌞बुधः

  • Indian civil date: 1942-09-25, Islamic: 1442-05-01 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►16:54; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:02; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वृद्धिः►18:28; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►16:54; तैतिलः►28:01*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (2.29° → 1.73°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-35.35° → -34.43°), शुक्रः (24.07° → 23.84°), गुरुः (-34.71° → -33.91°), मङ्गलः (-116.64° → -115.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रोदयः—08:00; चन्द्रास्तमयः—19:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:26-10:51; मध्याह्नः—12:15-13:39; अपराह्णः—15:03-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—12:15-13:39; यमघण्टः—08:02-09:26; गुलिककालः—10:51-12:15

  • शूलम्—उदीची दिक् (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • कुचेल-दिनम्, चन्द्र-दर्शनम्, तिन्त्रिणी-गौरी-व्रतम्, पाकिस्तान-पूर्व-पक्ष-कर्तनम् #४९

चन्द्र-दर्शनम्

  • 17:52→18:43

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

कुचेल-दिनम्

Celebrated especially in Kerala/Guruvayur. Commemorates the incident of Kuchela visiting Lord Krishna. Offer naivedyam of pṛthukam.

Details

पाकिस्तान-पूर्व-पक्ष-कर्तनम् #४९

Event occured on 1971-12-16 (gregorian). Genocidal Pakistan Islamic Republic army (93,000 - mostly eastern command soldiers) surrendered to Indian forces at DhAka.

Details

तिन्त्रिणी-गौरी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details