2020-12-19

मार्गशीर्षः-09-05,मकरः-श्रविष्ठा🌛🌌◢◣धनुः-मूला-09-04🌌🌞◢◣सहः-09-28🪐🌞शनिः

  • Indian civil date: 1942-09-28, Islamic: 1442-05-04 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:14; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:37; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — हर्षणः►12:42; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►14:14; कौलवः►26:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.61° → 0.05°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (23.38° → 23.15°), गुरुः (-32.30° → -31.50°), शनैश्चरः (-32.61° → -31.70°), मङ्गलः (-114.63° → -113.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रोदयः—10:31; चन्द्रास्तमयः—22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:16-13:41; अपराह्णः—15:05-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—09:28-10:52; यमघण्टः—13:41-15:05; गुलिककालः—06:39-08:04

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि

उत्सवाः

  • गोवा-मोक्षः #५९, राम-प्रसाद-हत्या #९३

गोवा-मोक्षः #५९

Event occured on 1961-12-19 (gregorian). Goa, much traumatized by missionaries (including the evil Jesuit Francis Xavier), inquisition and racist misrule, finally freed from Portuguese.

Details

राम-प्रसाद-हत्या #९३

Event occured on 1927-12-19 (gregorian). On this day, the Arya-samAjist paNDit rAma-prasAd bismil, a fine revolutionary and urdu/ Hindi poet was murdered by British in retaliation for the Kakori heist; as was his protege Ashfaqullah Khan.

sarfaroshī kī tamannā ab hamāre dil meñ hai
dekhnā hai zor kitnā bāzū-e-qātil meñ hai

Details