2020-12-23

मार्गशीर्षः-09-09,मीनः-रेवती🌛🌌◢◣धनुः-मूला-09-08🌌🌞◢◣सहस्यः-10-03🪐🌞बुधः

  • Indian civil date: 1942-10-02, Islamic: 1442-05-08 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►20:39; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►28:30*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — वरीयान्►12:44; परिघः►
  • २|🌛-🌞|करणम् — बालवः►07:24; कौलवः►20:39; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.65° → -2.23°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-28.96° → -28.05°), शुक्रः (22.45° → 22.22°), गुरुः (-29.11° → -28.31°), मङ्गलः (-112.04° → -111.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रोदयः—13:05; चन्द्रास्तमयः—01:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:18-13:43; अपराह्णः—15:07-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—12:18-13:43; यमघण्टः—08:06-09:30; गुलिककालः—10:54-12:18

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • प्रलय-कल्पादिः, वनदुर्गानवरात्र-समापनम्, वायिलार् नायऩार् (४९) गुरुपूजै, शम्भु-विद्रोहः #३४२, श्रद्धानन्द-हत्या #९४

प्रलय-कल्पादिः

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). pralaya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

शम्भु-विद्रोहः #३४२

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning. sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details

श्रद्धानन्द-हत्या #९४

Event occured on 1926-12-23 (gregorian). Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details

वायिलार् नायऩार् (४९) गुरुपूजै

Observed on Revatī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details