2020-12-27

मार्गशीर्षः-09-13,वृषभः-कृत्तिका🌛🌌◢◣धनुः-मूला-09-12🌌🌞◢◣सहस्यः-10-07🪐🌞भानुः

  • Indian civil date: 1942-10-06, Islamic: 1442-05-12 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►30:20*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►13:16; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — साध्यः►15:56; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►17:23; तैतिलः►30:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.97° → -4.56°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-25.92° → -25.13°), शुक्रः (21.52° → 21.29°), शनैश्चरः (-25.33° → -24.42°), मङ्गलः (-109.54° → -108.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:58🌇
  • 🌛चन्द्रोदयः—15:47; चन्द्रास्तमयः—04:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:32-10:56; मध्याह्नः—12:20-13:45; अपराह्णः—15:09-16:33; सायाह्नः—17:58-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—16:33-17:58; यमघण्टः—12:20-13:45; गुलिककालः—15:09-16:33

  • शूलम्—प्रतीची दिक् (►11:13); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

  • 17:58→18:49

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details