2020-12-31

मार्गशीर्षः-09-16,मिथुनम्-पुनर्वसुः🌛🌌◢◣धनुः-पूर्वाषाढा-09-16🌌🌞◢◣सहस्यः-10-11🪐🌞गुरुः

  • Indian civil date: 1942-10-10, Islamic: 1442-05-16 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:30; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:46; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — इन्द्रः►14:47; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►09:30; तैतिलः►21:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.36° → -6.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.59° → 20.36°), मङ्गलः (-107.14° → -106.55°), शनैश्चरः (-21.70° → -20.80°), गुरुः (-22.75° → -21.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—07:31; चन्द्रोदयः—19:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:34-10:58; मध्याह्नः—12:22-13:47; अपराह्णः—15:11-16:35; सायाह्नः—18:00-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—13:47-15:11; यमघण्टः—06:45-08:09; गुलिककालः—09:34-10:58

  • शूलम्—दक्षिणा दिक् (►14:15); परिहारः–तैलम्

उत्सवाः

  • रमण-महर्षि-जयन्ती #१४२, वसाय्-सन्धिः #२१८, वैधृति-श्राद्धम्

रमण-महर्षि-जयन्ती #१४२

Observed on Punarvasuḥ nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4980 (Kali era).

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

वसाय्-सन्धिः #२१८

Event occured on 1802-12-31 (gregorian). In a selfish and short-sighted move, bAjI-rAv 2 signed the Treaty of Bassein and became a subordinate ally of the British after running away from yashvantrAv holkar’s vectorious army. Earlier he had taken shiNDe’s side in the shiNDe-holkar rivalry and had executed yashvantrAv’s brother by elephant trampling. Soon, with successful execution of the “divide and conquer” strategy, the East India Company forces won against the shiNDe army in isolation; and then the holkar army.

Details