2021-01-01

मार्गशीर्षः-09-17,कर्कटः-पुष्यः🌛🌌◢◣धनुः-पूर्वाषाढा-09-17🌌🌞◢◣सहस्यः-10-12🪐🌞शुक्रः

  • Indian civil date: 1942-10-11, Islamic: 1442-05-17 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:33; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►20:13; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — वैधृतिः►13:33; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►21:25; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.97° → -7.58°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.36° → 20.12°), गुरुः (-21.96° → -21.17°), शनैश्चरः (-20.80° → -19.89°), मङ्गलः (-106.55° → -105.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:23🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—08:20; चन्द्रोदयः—20:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:58; मध्याह्नः—12:23-13:47; अपराह्णः—15:12-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—10:58-12:23; यमघण्टः—15:12-16:36; गुलिककालः—08:10-09:34

  • शूलम्—प्रतीची दिक् (►11:15); परिहारः–गुडम्