2021-01-04

मार्गशीर्षः-09-20,सिंहः-पूर्वफल्गुनी🌛🌌◢◣धनुः-पूर्वाषाढा-09-20🌌🌞◢◣सहस्यः-10-15🪐🌞सोमः

  • Indian civil date: 1942-10-14, Islamic: 1442-05-20 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►07:14; कृष्ण-षष्ठी►29:47*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►19:15; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — आयुष्मान्►07:56; सौभाग्यः►29:33*; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►07:14; गरः►18:32; वणिजः►29:47*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.81° → -9.43°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-18.08° → -17.18°), मङ्गलः (-104.81° → -104.23°), शुक्रः (19.66° → 19.42°), गुरुः (-19.59° → -18.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रास्तमयः—10:36; चन्द्रोदयः—22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—08:11-09:35; यमघण्टः—11:00-12:24; गुलिककालः—13:49-15:13

  • शूलम्—प्राची दिक् (►09:47); परिहारः–दधि

उत्सवाः

  • भोपाल-युद्धम् #२८४

भोपाल-युद्धम् #२८४

Event occured on 1737-01-04 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjIrAv defeats a big mughal army under the Nizam. Marathas poisoned the water and the replenishment supplies of the besieged Mughal forces. Chimaji was sent with an army of 10,000 men to stop any reinforcements while Bajirao blockaded the city instead of directly attacking the Nizam. The Nizam was forced to sue for peace after he was denied reinforcements from Delhi.

Details