2021-01-08

मार्गशीर्षः-09-25,तुला-स्वाती🌛🌌◢◣धनुः-पूर्वाषाढा-09-24🌌🌞◢◣सहस्यः-10-19🪐🌞शुक्रः

  • Indian civil date: 1942-10-18, Islamic: 1442-05-24 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►21:40; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►14:10; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — धृतिः►18:06; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►10:50; विष्टिः►21:40; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-14.47° → -13.57°), बुधः (-11.30° → -11.92°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (18.72° → 18.49°), गुरुः (-16.44° → -15.65°), मङ्गलः (-102.55° → -101.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—13:37; चन्द्रोदयः—02:39(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:01; मध्याह्नः—12:26-13:51; अपराह्णः—15:15-16:40; सायाह्नः—18:04-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:42

  • राहुकालः—11:01-12:26; यमघण्टः—15:15-16:40; गुलिककालः—08:12-09:37

  • शूलम्—प्रतीची दिक् (►11:18); परिहारः–गुडम्

उत्सवाः

  • माऩक्कञ्चाऱ नायऩार् (११) गुरुपूजै

माऩक्कञ्चाऱ नायऩार् (११) गुरुपूजै

Observed on Svātī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details