2021-01-09

मार्गशीर्षः-09-26,तुला-विशाखा🌛🌌◢◣धनुः-पूर्वाषाढा-09-25🌌🌞◢◣सहस्यः-10-20🪐🌞शनिः

  • Indian civil date: 1942-10-19, Islamic: 1442-05-25 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►19:17; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►12:30; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►

  • 🌛+🌞योगः — शूलः►14:57; गण्डः►
  • २|🌛-🌞|करणम् — बवः►08:29; बालवः►19:17; कौलवः►30:05*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.92° → -12.54°), शनैश्चरः (-13.57° → -12.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (18.49° → 18.25°), मङ्गलः (-101.99° → -101.44°), गुरुः (-15.65° → -14.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—14:29; चन्द्रोदयः—03:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:02; मध्याह्नः—12:26-13:51; अपराह्णः—15:16-16:40; सायाह्नः—18:05-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—09:37-11:02; यमघण्टः—13:51-15:16; गुलिककालः—06:48-08:12

  • शूलम्—प्राची दिक् (►09:48); परिहारः–दधि

उत्सवाः

  • प्रवासि-भारतीय-दिवसम् #१८, बाजीरावेण कान्होजि-रक्षणम् #३०१, सर्व-सफला-एकादशी

बाजीरावेण कान्होजि-रक्षणम् #३०१

Event occured on 1720-01-09 (gregorian). bAjI-rAv rescues kAnhojI Angre and pressures the Portuguese and British into a treaty.

Context: English and the Portuguese joined forces and tried to down kAnhojI angre for a few years. Even Chhatrapati Shahu and Chhatrapati Sambhaji of Kolhapur vied to control him. Finally, kAnhojI was desperate. On 30 December 1720, Bajirao stationed 7,000 cavalry at Alibag for the protection of the town. On 1 January 1720 Bajirao informed the Portuguese that he was the Prime Minister of Chhatrapati Shahu and that in that capacity he was in Alibag to get Kanhoji Angria to acknowledge the paramountcy of the Chhatrapati to which Kanhoji had agreed. Knowing that he would be helpless before the Mahratta forces, the Viceroy agreed to enter into a treaty.

Details

प्रवासि-भारतीय-दिवसम् #१८

Event occured on 2003-01-09 (gregorian). The date was originally picked to coincide with MK Gandhi’s return from Africa in 1915.

Details

सर्व-सफला-एकादशी

The Krishna-paksha Ekadashi of mārgaśīrṣa month is known as saphalā-ekādaśī.

Details