2021-01-16

पौषः-10-03,कुम्भः-शतभिषक्🌛🌌◢◣मकरः-उत्तराषाढा-10-03🌌🌞◢◣सहस्यः-10-27🪐🌞शनिः

  • Indian civil date: 1942-10-26, Islamic: 1442-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►07:46; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►30:07*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — व्यतीपातः►19:07; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►07:46; वणिजः►19:52; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-7.26° → -6.36°), गुरुः (-10.16° → -9.37°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.02° → -16.53°), शुक्रः (16.84° → 16.61°), मङ्गलः (-98.21° → -97.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रोदयः—09:05; चन्द्रास्तमयः—21:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:08; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—09:39-11:04; यमघण्टः—13:54-15:19; गुलिककालः—06:49-08:14

  • शूलम्—प्राची दिक् (►09:50); परिहारः–दधि

उत्सवाः

  • अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै, व्यतीपात-श्राद्धम्, शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५८

अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५८

Event occured on 1663-01-16 (gregorian). Julian date was converted to Gregorian in this reckoning. Even as mogol forces were wasting time trying to capture siMhagaD, shivAjI rapidly advanced to sUrat and surprised everyone. The Governor hid in his castle and sent an emissary who tried to murder shivAjI with his dagger - his hand was cut off by an alert guard, spilling blood on shivAjI. Some marATha-s were upset and cried to kill the prisoners - but shivAjI stopped them in time (as related by English witnesses). After a good sack, the rAjA retreated on 9th. The Dutch Iversen remarked that it was as if shivAjI was fulfilling his dream of pulling Awrangzeb’s beard.

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details