2021-01-21

पौषः-10-08,मेषः-अश्विनी🌛🌌◢◣मकरः-उत्तराषाढा-10-08🌌🌞◢◣तपः-11-02🪐🌞गुरुः

  • Indian civil date: 1942-11-01, Islamic: 1442-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►15:50; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►15:34; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — साध्यः►20:20; शुभः►
  • २|🌛-🌞|करणम् — बवः►15:50; बालवः►29:10*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (-6.25° → -5.46°), शनैश्चरः (-2.76° → -1.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-95.62° → -95.12°), बुधः (-18.11° → -18.35°), शुक्रः (15.67° → 15.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:11🌇
  • 🌛चन्द्रोदयः—12:17; चन्द्रास्तमयः—01:07(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—13:56-15:21; यमघण्टः—06:50-08:15; गुलिककालः—09:40-11:05

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्

उत्सवाः

  • केल्वा-दुर्ग-जयः #२८२, तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै

केल्वा-दुर्ग-जयः #२८२

Event occured on 1739-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning. Marathas again attacked Kelwa. The Maratha attack was greatly resisted by Portuguese garrison. Marathas burnt a gun-powder depot in the fort, which caused a huge blast, claiming many Portuguese lives.

Context: Marathas found Kelwa fort difficult to conquer initially. Initially Chimaji Appa gave the command of this mission to conquer Kelve to Vitthal Vishwanath & Awaji Kawade. But the Marathas had to retreat due to strong Portuguese counter-attack. After that to conquer Kelwa, Peshwa Bajirao changed the command to Ramchandra Hari Patwardhan. He also had to retreat. This infuriated many Maratha Sardars, & even Peshwa Bajirao. Bajirao ordered Ramchandra to take strict action against the wrongdoers & deserters!

Details

तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै

Observed on Aśvinī nakshatra of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details