2021-01-22

पौषः-10-09,मेषः-अपभरणी🌛🌌◢◣मकरः-उत्तराषाढा-10-09🌌🌞◢◣तपः-11-03🪐🌞शुक्रः

  • Indian civil date: 1942-11-02, Islamic: 1442-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:29; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:38; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►

  • 🌛+🌞योगः — शुभः►21:14; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►18:29; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (-5.46° → -4.68°), शनैश्चरः (-1.86° → -0.96°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.43° → 15.20°), बुधः (-18.35° → -18.51°), मङ्गलः (-95.12° → -94.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—01:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—11:06-12:31; यमघण्टः—15:21-16:47; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • तै-वॆळ्ळिक्किऴमै

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḻakku, lighting ghee lamps in flour.

Details