2021-01-23

पौषः-10-10,वृषभः-कृत्तिका🌛🌌◢◣मकरः-उत्तराषाढा-10-10🌌🌞◢◣तपः-11-04🪐🌞शनिः

  • Indian civil date: 1942-11-03, Islamic: 1442-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►20:56; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►21:30; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►27:37*; श्रवणः►

  • 🌛+🌞योगः — शुक्लः►21:59; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►07:45; गरः►20:56; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-0.96° → -0.06°), गुरुः (-4.68° → -3.90°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-94.61° → -94.11°), बुधः (-18.51° → -18.56°), शुक्रः (15.20° → 14.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रोदयः—13:40; चन्द्रास्तमयः—02:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:22-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—09:40-11:06; यमघण्टः—13:56-15:22; गुलिककालः—06:50-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, मकर-श्रवण-कार्त्तिकोत्सवः

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

मकर-श्रवण-कार्त्तिकोत्सवः

Observed on Kṛttikā nakshatra of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). सूर्ये मकरराशौ श्रवणनक्षत्रे सति चन्द्रमसि कृत्तिकासु च कार्त्तिकेयपूजा। एतादृशे दिने ऽग्निवायू कार्त्तिकेयस्य ६ ज्वालाः द्युगङ्गातीरे श्रवणसरः प्रति (तत्रैव शरवणे) निन्यतुः। तत्र जाताः ६ बालाः कृत्तिकाभिर् वर्धिताः।

Details