2021-01-24

पौषः-10-11,वृषभः-रोहिणी🌛🌌◢◣मकरः-श्रवणः-10-11🌌🌞◢◣तपः-11-05🪐🌞भानुः

  • Indian civil date: 1942-11-04, Islamic: 1442-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:58; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►23:59; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — ब्रह्म►22:25; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►10:01; विष्टिः►22:58; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.90° → -3.12°), शनैश्चरः (-0.06° → 0.83°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.56° → -18.51°), मङ्गलः (-94.11° → -93.61°), शुक्रः (14.96° → 14.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रोदयः—14:26; चन्द्रास्तमयः—03:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—16:48-18:13; यमघण्टः—12:31-13:57; गुलिककालः—15:22-16:48

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #४९७, तैत्तिरीय-उत्सर्गो रोहिण्याम्, त्रैलङ्ग-स्वामि-जयन्ती, मन्वादिः-(चाक्षुषः-[६]), सर्व-पुत्रदा-एकादशी

काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #४९७

Observed on Śukla-Ekādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4625 (Kali era).
Heaps of merits embodied as the son of Purāri and Śrīmati of the town Aśmaśālapura on the banks of the sweet river Maṇimukta, Aruṇagiri governed the preceptorship of the Pīṭha surrounded by the four oceans as preceptor candracūḍa. Sri Kṛṣṇapremi’s edition Thus having imparted the teachings to me, the insignificant disciple and guiding me through various aspects pertaining to the Pīṭha, the preceptor who remained in the Pīṭha for sixteen years and attained siddhi in a moment, He merged in theSupreme Effulgence (of the nature) Saccitsukha devoid of calamities, on the eleventh day of the bright fortnight early morning of the month of Mīna of the year Svabhānu at Kañci. Polakam Rāmaśāstri edition Thus having imparted the teachings to me, the insignificant among disciples and guiding me through all aspects relating to the Pīṭha, the preceptor who stayed at the Maṭha for only six years at siddhi in a moment, He merged in the Eternal Bliss, the Supreme Effulgence, devoid of calamities at the dawn of eleventh day of bright fortnight of the Mārgaśīrṣa month in the year Āṅgīrasa at Kañci.

मधुरितमणिमुक्तामुग्धतीराश्मशालापुरतिलकपुरारिश्रीमतीपुण्यपुञ्जम्।
अरुणगिरिरभार्षीद् अद्वयाचार्यमुद्रां चतुरुदधिपटायां चन्द्रचूडेन्द्रनामा॥१०८॥
इत्थं मामनुशिष्य शिष्यकणिशं तांस्तान् समस्तांस्ततः
सन्दर्श्य क्षणतः स सिद्धिमसदद् वर्षान् षडेव स्थितः।
काञ्च्यामाङ्गिरसे सहस्यधवलैकादश्यहे प्रत्युष-
स्यापत् सिद्धिमनापदि प्रतिपदं सच्चित्सुखे ज्योतिषि॥१०९॥

—पुण्यश्लोकमञ्जरी

Details

मन्वादिः-(चाक्षुषः-[६])

Observed on Śukla-Ekādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

सर्व-पुत्रदा-एकादशी

The Shukla-paksha Ekadashi of pauṣa month is known as putradā-ekādaśī.

Details

तैत्तिरीय-उत्सर्गो रोहिण्याम्

Observed on Rohiṇī nakshatra of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

Details

त्रैलङ्ग-स्वामि-जयन्ती

Observed on Śukla-Ekādaśī tithi of Pauṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Paramahamsa described Him as “walking Shiva of Varanasi”

Details