2021-01-30

पौषः-10-17,सिंहः-मघा🌛🌌◢◣मकरः-श्रवणः-10-17🌌🌞◢◣तपः-11-11🪐🌞शनिः

  • Indian civil date: 1942-11-10, Islamic: 1442-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:13; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►26:26*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — सौभाग्यः►15:04; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►11:00; गरः►22:13; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (5.32° → 6.22°), गुरुः (0.77° → 1.54°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.09° → -15.10°), शुक्रः (13.54° → 13.30°), मङ्गलः (-91.15° → -90.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—07:49; चन्द्रोदयः—19:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:58-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३३, काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२३८, गान्धिमारणम् #७३, तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्

गान्धिमारणम् #७३

Event occured on 1948-01-30 (gregorian). nAthUrAm goDse (assisted by Narayan Apte) killed MK gAndhi (who DID NOT say “He Ram”) in a stupid move which would set back Hindu interest by decades. Millions of Indians mourned Gandhi’s assassination; the Hindu Mahasabha was vilified and the Rashtriya Swayamsevak Sangh was temporarily banned.

In Anti-brAhmin riots (mostly by so-called marATha-s taking advantage of the situation),innocent brAhmaNas were killed (on the first day alone, 15 in Bombay and 50 in Pune), thousands of offices and homes were also set on fire. Greatest violence took place in Satara, Kolhapur and Belgaum. The biggest violence took place in the seven Patwardhan (Chitpawan) princely states such as Sangli, where the remarkably advanced factories owned by Chitpawans were largely destroyed. Here, Jains and Lingayats joined the Marathas in the attacks. The events hastened the integration of Patwardhan states (by march 1948) into the Bombay province.

N Godse was later executed on 15 November 1949.

Details

काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३३

Observed on Kṛṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3889 (Kali era).
Son of Bālacandrasuta named Sūryanārāyaṇa, Śrī Vidyāghanadeśika was the disciple of Śrī Cidānanda. The preceptor Śrī Vidyāghana, mastering the Śrīvidyā held the responsibilities of the preceptor despite the atrocities of Turuṣkas for thirty years. The staunch adherent of asceticism, He reached the highest state of Bliss on the second day of the black fortnight in the month of Puṣya in the year Prabhava. This preceptor Vidyāghana, searching a worthy disciple to adorn the seat of the Pīṭha, reached Cidambaram where He handed over the responsibilities of governing (the Maṭha) to Dhīraśaṅkarendra and attained siddhi there itself. His preceptorship was for thirty years.

भालचन्द्रसुतः सूर्यनारायणसमाह्वयः।
श्रीचिदानन्दशिष्योऽभूच्छ्रीविद्याघनदेशिकः॥७२॥
प्रपन्नः श्रीविद्यां कथमपि स विद्याघनगुरुस्तुरुष्काक्रान्तेऽपि व्यधित धुरम् आचार्यसहजाम्।
इह त्रिंशद्वर्षान् प्रभवशरदः पुष्यबहुलद्वितीयायां प्रापत् परम् उपरमं प्रौढनियमी॥७३॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२३८

Observed on Kṛṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4884 (Kali era).
Preceptor Śrī Chandraśekharendra having remained in the Pīṭha for thirty-seven years attained Siddhi on Kṛṣṇadvitīya of Puṣya month in the year Subhakṛt. Śrī Maṭha moved to Kumbhaghona town during the period of this ācārya; his siddhi was also in Kumbhaghona. Śivāṣṭapadī, a lyrical work on the model of Gitagovinda of Śrī Jayadeva was composed only by this ācārya. His siddhi was during Śalivahana era 1705.

संयत्सु विक्लवे लोके पीठम् आरूढवान् महान्।
इतिहासगर्भगूढनामधामादिपूर्वकः॥८॥
अनाम सर्वनामैतद् ब्रह्मेतीव प्रदर्शयन्।
जयत्यभयदश्चन्द्रशेखरेन्द्रो यतीश्वरः॥९॥
श्रीमठं कुम्भघोणं योऽनयन्नयविद् आत्मवान्।
तत्रैव संस्थितो यत्र मठोऽब्दद्विशतीं स्थितः॥१०॥
श्रीचन्द्रशेखरेन्द्रः सप्तत्रिंशत्समाः स्थितः पीठे।
शुभकृति पुष्ये कृष्णद्वितीयतिथ्याम् इयाय कैवल्यम्॥११॥
—पुण्यश्लोकमञ्जरी

Details

तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Maghā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details