2021-01-31

पौषः-10-18,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मकरः-श्रवणः-10-18🌌🌞◢◣तपः-11-12🪐🌞भानुः

  • Indian civil date: 1942-11-11, Islamic: 1442-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►20:25; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►25:16*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►

  • 🌛+🌞योगः — शोभनः►12:29; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►09:20; विष्टिः►20:25; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (6.22° → 7.11°), गुरुः (1.54° → 2.32°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (13.30° → 13.06°), मङ्गलः (-90.67° → -90.18°), बुधः (-15.10° → -13.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—08:34; चन्द्रोदयः—20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—16:50-18:16; यमघण्टः—12:33-13:59; गुलिककालः—15:24-16:50

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as lambodara-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details