2021-02-07

पौषः-10-26,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मकरः-श्रविष्ठा-10-25🌌🌞◢◣तपः-11-19🪐🌞भानुः

  • Indian civil date: 1942-11-18, Islamic: 1442-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►28:47*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►16:13; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — व्याघातः►13:57; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►17:35; बालवः►28:47*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.31° → -1.14°), शनैश्चरः (12.49° → 13.38°), गुरुः (6.98° → 7.76°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.63° → 11.39°), मङ्गलः (-87.34° → -86.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—14:15; चन्द्रोदयः—03:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:53-18:19; यमघण्टः—12:33-14:00; गुलिककालः—15:26-16:53

  • शूलम्—प्रतीची दिक् (►11:24); परिहारः–गुडम्

उत्सवाः

  • स्मार्त-षट्तिला-एकादशी

स्मार्त-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ekādaśī.

Details